Declension table of lakṣmīpati

Deva

MasculineSingularDualPlural
Nominativelakṣmīpatiḥ lakṣmīpatī lakṣmīpatayaḥ
Vocativelakṣmīpate lakṣmīpatī lakṣmīpatayaḥ
Accusativelakṣmīpatim lakṣmīpatī lakṣmīpatīn
Instrumentallakṣmīpatinā lakṣmīpatibhyām lakṣmīpatibhiḥ
Dativelakṣmīpataye lakṣmīpatibhyām lakṣmīpatibhyaḥ
Ablativelakṣmīpateḥ lakṣmīpatibhyām lakṣmīpatibhyaḥ
Genitivelakṣmīpateḥ lakṣmīpatyoḥ lakṣmīpatīnām
Locativelakṣmīpatau lakṣmīpatyoḥ lakṣmīpatiṣu

Compound lakṣmīpati -

Adverb -lakṣmīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria