Declension table of ?lakṣmīnivāsābhidhāna

Deva

NeuterSingularDualPlural
Nominativelakṣmīnivāsābhidhānam lakṣmīnivāsābhidhāne lakṣmīnivāsābhidhānāni
Vocativelakṣmīnivāsābhidhāna lakṣmīnivāsābhidhāne lakṣmīnivāsābhidhānāni
Accusativelakṣmīnivāsābhidhānam lakṣmīnivāsābhidhāne lakṣmīnivāsābhidhānāni
Instrumentallakṣmīnivāsābhidhānena lakṣmīnivāsābhidhānābhyām lakṣmīnivāsābhidhānaiḥ
Dativelakṣmīnivāsābhidhānāya lakṣmīnivāsābhidhānābhyām lakṣmīnivāsābhidhānebhyaḥ
Ablativelakṣmīnivāsābhidhānāt lakṣmīnivāsābhidhānābhyām lakṣmīnivāsābhidhānebhyaḥ
Genitivelakṣmīnivāsābhidhānasya lakṣmīnivāsābhidhānayoḥ lakṣmīnivāsābhidhānānām
Locativelakṣmīnivāsābhidhāne lakṣmīnivāsābhidhānayoḥ lakṣmīnivāsābhidhāneṣu

Compound lakṣmīnivāsābhidhāna -

Adverb -lakṣmīnivāsābhidhānam -lakṣmīnivāsābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria