Declension table of ?lakṣmīnivāsa

Deva

MasculineSingularDualPlural
Nominativelakṣmīnivāsaḥ lakṣmīnivāsau lakṣmīnivāsāḥ
Vocativelakṣmīnivāsa lakṣmīnivāsau lakṣmīnivāsāḥ
Accusativelakṣmīnivāsam lakṣmīnivāsau lakṣmīnivāsān
Instrumentallakṣmīnivāsena lakṣmīnivāsābhyām lakṣmīnivāsaiḥ lakṣmīnivāsebhiḥ
Dativelakṣmīnivāsāya lakṣmīnivāsābhyām lakṣmīnivāsebhyaḥ
Ablativelakṣmīnivāsāt lakṣmīnivāsābhyām lakṣmīnivāsebhyaḥ
Genitivelakṣmīnivāsasya lakṣmīnivāsayoḥ lakṣmīnivāsānām
Locativelakṣmīnivāse lakṣmīnivāsayoḥ lakṣmīnivāseṣu

Compound lakṣmīnivāsa -

Adverb -lakṣmīnivāsam -lakṣmīnivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria