Declension table of ?lakṣmīnārāyaṇavrata

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇavratam lakṣmīnārāyaṇavrate lakṣmīnārāyaṇavratāni
Vocativelakṣmīnārāyaṇavrata lakṣmīnārāyaṇavrate lakṣmīnārāyaṇavratāni
Accusativelakṣmīnārāyaṇavratam lakṣmīnārāyaṇavrate lakṣmīnārāyaṇavratāni
Instrumentallakṣmīnārāyaṇavratena lakṣmīnārāyaṇavratābhyām lakṣmīnārāyaṇavrataiḥ
Dativelakṣmīnārāyaṇavratāya lakṣmīnārāyaṇavratābhyām lakṣmīnārāyaṇavratebhyaḥ
Ablativelakṣmīnārāyaṇavratāt lakṣmīnārāyaṇavratābhyām lakṣmīnārāyaṇavratebhyaḥ
Genitivelakṣmīnārāyaṇavratasya lakṣmīnārāyaṇavratayoḥ lakṣmīnārāyaṇavratānām
Locativelakṣmīnārāyaṇavrate lakṣmīnārāyaṇavratayoḥ lakṣmīnārāyaṇavrateṣu

Compound lakṣmīnārāyaṇavrata -

Adverb -lakṣmīnārāyaṇavratam -lakṣmīnārāyaṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria