Declension table of ?lakṣmīnārāyaṇastotra

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇastotram lakṣmīnārāyaṇastotre lakṣmīnārāyaṇastotrāṇi
Vocativelakṣmīnārāyaṇastotra lakṣmīnārāyaṇastotre lakṣmīnārāyaṇastotrāṇi
Accusativelakṣmīnārāyaṇastotram lakṣmīnārāyaṇastotre lakṣmīnārāyaṇastotrāṇi
Instrumentallakṣmīnārāyaṇastotreṇa lakṣmīnārāyaṇastotrābhyām lakṣmīnārāyaṇastotraiḥ
Dativelakṣmīnārāyaṇastotrāya lakṣmīnārāyaṇastotrābhyām lakṣmīnārāyaṇastotrebhyaḥ
Ablativelakṣmīnārāyaṇastotrāt lakṣmīnārāyaṇastotrābhyām lakṣmīnārāyaṇastotrebhyaḥ
Genitivelakṣmīnārāyaṇastotrasya lakṣmīnārāyaṇastotrayoḥ lakṣmīnārāyaṇastotrāṇām
Locativelakṣmīnārāyaṇastotre lakṣmīnārāyaṇastotrayoḥ lakṣmīnārāyaṇastotreṣu

Compound lakṣmīnārāyaṇastotra -

Adverb -lakṣmīnārāyaṇastotram -lakṣmīnārāyaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria