Declension table of ?lakṣmīnārāyaṇasahasranāman

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇasahasranāma lakṣmīnārāyaṇasahasranāmnī lakṣmīnārāyaṇasahasranāmāni
Vocativelakṣmīnārāyaṇasahasranāman lakṣmīnārāyaṇasahasranāma lakṣmīnārāyaṇasahasranāmnī lakṣmīnārāyaṇasahasranāmāni
Accusativelakṣmīnārāyaṇasahasranāma lakṣmīnārāyaṇasahasranāmnī lakṣmīnārāyaṇasahasranāmāni
Instrumentallakṣmīnārāyaṇasahasranāmnā lakṣmīnārāyaṇasahasranāmabhyām lakṣmīnārāyaṇasahasranāmabhiḥ
Dativelakṣmīnārāyaṇasahasranāmne lakṣmīnārāyaṇasahasranāmabhyām lakṣmīnārāyaṇasahasranāmabhyaḥ
Ablativelakṣmīnārāyaṇasahasranāmnaḥ lakṣmīnārāyaṇasahasranāmabhyām lakṣmīnārāyaṇasahasranāmabhyaḥ
Genitivelakṣmīnārāyaṇasahasranāmnaḥ lakṣmīnārāyaṇasahasranāmnoḥ lakṣmīnārāyaṇasahasranāmnām
Locativelakṣmīnārāyaṇasahasranāmni lakṣmīnārāyaṇasahasranāmani lakṣmīnārāyaṇasahasranāmnoḥ lakṣmīnārāyaṇasahasranāmasu

Compound lakṣmīnārāyaṇasahasranāma -

Adverb -lakṣmīnārāyaṇasahasranāma -lakṣmīnārāyaṇasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria