Declension table of ?lakṣmīnārāyaṇapūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇapūjāvidhānam lakṣmīnārāyaṇapūjāvidhāne lakṣmīnārāyaṇapūjāvidhānāni
Vocativelakṣmīnārāyaṇapūjāvidhāna lakṣmīnārāyaṇapūjāvidhāne lakṣmīnārāyaṇapūjāvidhānāni
Accusativelakṣmīnārāyaṇapūjāvidhānam lakṣmīnārāyaṇapūjāvidhāne lakṣmīnārāyaṇapūjāvidhānāni
Instrumentallakṣmīnārāyaṇapūjāvidhānena lakṣmīnārāyaṇapūjāvidhānābhyām lakṣmīnārāyaṇapūjāvidhānaiḥ
Dativelakṣmīnārāyaṇapūjāvidhānāya lakṣmīnārāyaṇapūjāvidhānābhyām lakṣmīnārāyaṇapūjāvidhānebhyaḥ
Ablativelakṣmīnārāyaṇapūjāvidhānāt lakṣmīnārāyaṇapūjāvidhānābhyām lakṣmīnārāyaṇapūjāvidhānebhyaḥ
Genitivelakṣmīnārāyaṇapūjāvidhānasya lakṣmīnārāyaṇapūjāvidhānayoḥ lakṣmīnārāyaṇapūjāvidhānānām
Locativelakṣmīnārāyaṇapūjāvidhāne lakṣmīnārāyaṇapūjāvidhānayoḥ lakṣmīnārāyaṇapūjāvidhāneṣu

Compound lakṣmīnārāyaṇapūjāvidhāna -

Adverb -lakṣmīnārāyaṇapūjāvidhānam -lakṣmīnārāyaṇapūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria