Declension table of ?lakṣmīnārāyaṇapañcāṅga

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇapañcāṅgam lakṣmīnārāyaṇapañcāṅge lakṣmīnārāyaṇapañcāṅgāni
Vocativelakṣmīnārāyaṇapañcāṅga lakṣmīnārāyaṇapañcāṅge lakṣmīnārāyaṇapañcāṅgāni
Accusativelakṣmīnārāyaṇapañcāṅgam lakṣmīnārāyaṇapañcāṅge lakṣmīnārāyaṇapañcāṅgāni
Instrumentallakṣmīnārāyaṇapañcāṅgena lakṣmīnārāyaṇapañcāṅgābhyām lakṣmīnārāyaṇapañcāṅgaiḥ
Dativelakṣmīnārāyaṇapañcāṅgāya lakṣmīnārāyaṇapañcāṅgābhyām lakṣmīnārāyaṇapañcāṅgebhyaḥ
Ablativelakṣmīnārāyaṇapañcāṅgāt lakṣmīnārāyaṇapañcāṅgābhyām lakṣmīnārāyaṇapañcāṅgebhyaḥ
Genitivelakṣmīnārāyaṇapañcāṅgasya lakṣmīnārāyaṇapañcāṅgayoḥ lakṣmīnārāyaṇapañcāṅgānām
Locativelakṣmīnārāyaṇapañcāṅge lakṣmīnārāyaṇapañcāṅgayoḥ lakṣmīnārāyaṇapañcāṅgeṣu

Compound lakṣmīnārāyaṇapañcāṅga -

Adverb -lakṣmīnārāyaṇapañcāṅgam -lakṣmīnārāyaṇapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria