Declension table of lakṣmīnārāyaṇa

Deva

MasculineSingularDualPlural
Nominativelakṣmīnārāyaṇaḥ lakṣmīnārāyaṇau lakṣmīnārāyaṇāḥ
Vocativelakṣmīnārāyaṇa lakṣmīnārāyaṇau lakṣmīnārāyaṇāḥ
Accusativelakṣmīnārāyaṇam lakṣmīnārāyaṇau lakṣmīnārāyaṇān
Instrumentallakṣmīnārāyaṇena lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇaiḥ lakṣmīnārāyaṇebhiḥ
Dativelakṣmīnārāyaṇāya lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇebhyaḥ
Ablativelakṣmīnārāyaṇāt lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇebhyaḥ
Genitivelakṣmīnārāyaṇasya lakṣmīnārāyaṇayoḥ lakṣmīnārāyaṇānām
Locativelakṣmīnārāyaṇe lakṣmīnārāyaṇayoḥ lakṣmīnārāyaṇeṣu

Compound lakṣmīnārāyaṇa -

Adverb -lakṣmīnārāyaṇam -lakṣmīnārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria