Declension table of ?lakṣmīnṛsiṃhastotra

Deva

NeuterSingularDualPlural
Nominativelakṣmīnṛsiṃhastotram lakṣmīnṛsiṃhastotre lakṣmīnṛsiṃhastotrāṇi
Vocativelakṣmīnṛsiṃhastotra lakṣmīnṛsiṃhastotre lakṣmīnṛsiṃhastotrāṇi
Accusativelakṣmīnṛsiṃhastotram lakṣmīnṛsiṃhastotre lakṣmīnṛsiṃhastotrāṇi
Instrumentallakṣmīnṛsiṃhastotreṇa lakṣmīnṛsiṃhastotrābhyām lakṣmīnṛsiṃhastotraiḥ
Dativelakṣmīnṛsiṃhastotrāya lakṣmīnṛsiṃhastotrābhyām lakṣmīnṛsiṃhastotrebhyaḥ
Ablativelakṣmīnṛsiṃhastotrāt lakṣmīnṛsiṃhastotrābhyām lakṣmīnṛsiṃhastotrebhyaḥ
Genitivelakṣmīnṛsiṃhastotrasya lakṣmīnṛsiṃhastotrayoḥ lakṣmīnṛsiṃhastotrāṇām
Locativelakṣmīnṛsiṃhastotre lakṣmīnṛsiṃhastotrayoḥ lakṣmīnṛsiṃhastotreṣu

Compound lakṣmīnṛsiṃhastotra -

Adverb -lakṣmīnṛsiṃhastotram -lakṣmīnṛsiṃhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria