Declension table of ?lakṣmīnṛsiṃhasahasranāman

Deva

NeuterSingularDualPlural
Nominativelakṣmīnṛsiṃhasahasranāma lakṣmīnṛsiṃhasahasranāmnī lakṣmīnṛsiṃhasahasranāmāni
Vocativelakṣmīnṛsiṃhasahasranāman lakṣmīnṛsiṃhasahasranāma lakṣmīnṛsiṃhasahasranāmnī lakṣmīnṛsiṃhasahasranāmāni
Accusativelakṣmīnṛsiṃhasahasranāma lakṣmīnṛsiṃhasahasranāmnī lakṣmīnṛsiṃhasahasranāmāni
Instrumentallakṣmīnṛsiṃhasahasranāmnā lakṣmīnṛsiṃhasahasranāmabhyām lakṣmīnṛsiṃhasahasranāmabhiḥ
Dativelakṣmīnṛsiṃhasahasranāmne lakṣmīnṛsiṃhasahasranāmabhyām lakṣmīnṛsiṃhasahasranāmabhyaḥ
Ablativelakṣmīnṛsiṃhasahasranāmnaḥ lakṣmīnṛsiṃhasahasranāmabhyām lakṣmīnṛsiṃhasahasranāmabhyaḥ
Genitivelakṣmīnṛsiṃhasahasranāmnaḥ lakṣmīnṛsiṃhasahasranāmnoḥ lakṣmīnṛsiṃhasahasranāmnām
Locativelakṣmīnṛsiṃhasahasranāmni lakṣmīnṛsiṃhasahasranāmani lakṣmīnṛsiṃhasahasranāmnoḥ lakṣmīnṛsiṃhasahasranāmasu

Compound lakṣmīnṛsiṃhasahasranāma -

Adverb -lakṣmīnṛsiṃhasahasranāma -lakṣmīnṛsiṃhasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria