Declension table of ?lakṣmīnṛsiṃhapañcaratnamālikā

Deva

FeminineSingularDualPlural
Nominativelakṣmīnṛsiṃhapañcaratnamālikā lakṣmīnṛsiṃhapañcaratnamālike lakṣmīnṛsiṃhapañcaratnamālikāḥ
Vocativelakṣmīnṛsiṃhapañcaratnamālike lakṣmīnṛsiṃhapañcaratnamālike lakṣmīnṛsiṃhapañcaratnamālikāḥ
Accusativelakṣmīnṛsiṃhapañcaratnamālikām lakṣmīnṛsiṃhapañcaratnamālike lakṣmīnṛsiṃhapañcaratnamālikāḥ
Instrumentallakṣmīnṛsiṃhapañcaratnamālikayā lakṣmīnṛsiṃhapañcaratnamālikābhyām lakṣmīnṛsiṃhapañcaratnamālikābhiḥ
Dativelakṣmīnṛsiṃhapañcaratnamālikāyai lakṣmīnṛsiṃhapañcaratnamālikābhyām lakṣmīnṛsiṃhapañcaratnamālikābhyaḥ
Ablativelakṣmīnṛsiṃhapañcaratnamālikāyāḥ lakṣmīnṛsiṃhapañcaratnamālikābhyām lakṣmīnṛsiṃhapañcaratnamālikābhyaḥ
Genitivelakṣmīnṛsiṃhapañcaratnamālikāyāḥ lakṣmīnṛsiṃhapañcaratnamālikayoḥ lakṣmīnṛsiṃhapañcaratnamālikānām
Locativelakṣmīnṛsiṃhapañcaratnamālikāyām lakṣmīnṛsiṃhapañcaratnamālikayoḥ lakṣmīnṛsiṃhapañcaratnamālikāsu

Adverb -lakṣmīnṛsiṃhapañcaratnamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria