Declension table of ?lakṣmīnṛsiṃhamahāṣṭottarabhāṣya

Deva

NeuterSingularDualPlural
Nominativelakṣmīnṛsiṃhamahāṣṭottarabhāṣyam lakṣmīnṛsiṃhamahāṣṭottarabhāṣye lakṣmīnṛsiṃhamahāṣṭottarabhāṣyāṇi
Vocativelakṣmīnṛsiṃhamahāṣṭottarabhāṣya lakṣmīnṛsiṃhamahāṣṭottarabhāṣye lakṣmīnṛsiṃhamahāṣṭottarabhāṣyāṇi
Accusativelakṣmīnṛsiṃhamahāṣṭottarabhāṣyam lakṣmīnṛsiṃhamahāṣṭottarabhāṣye lakṣmīnṛsiṃhamahāṣṭottarabhāṣyāṇi
Instrumentallakṣmīnṛsiṃhamahāṣṭottarabhāṣyeṇa lakṣmīnṛsiṃhamahāṣṭottarabhāṣyābhyām lakṣmīnṛsiṃhamahāṣṭottarabhāṣyaiḥ
Dativelakṣmīnṛsiṃhamahāṣṭottarabhāṣyāya lakṣmīnṛsiṃhamahāṣṭottarabhāṣyābhyām lakṣmīnṛsiṃhamahāṣṭottarabhāṣyebhyaḥ
Ablativelakṣmīnṛsiṃhamahāṣṭottarabhāṣyāt lakṣmīnṛsiṃhamahāṣṭottarabhāṣyābhyām lakṣmīnṛsiṃhamahāṣṭottarabhāṣyebhyaḥ
Genitivelakṣmīnṛsiṃhamahāṣṭottarabhāṣyasya lakṣmīnṛsiṃhamahāṣṭottarabhāṣyayoḥ lakṣmīnṛsiṃhamahāṣṭottarabhāṣyāṇām
Locativelakṣmīnṛsiṃhamahāṣṭottarabhāṣye lakṣmīnṛsiṃhamahāṣṭottarabhāṣyayoḥ lakṣmīnṛsiṃhamahāṣṭottarabhāṣyeṣu

Compound lakṣmīnṛsiṃhamahāṣṭottarabhāṣya -

Adverb -lakṣmīnṛsiṃhamahāṣṭottarabhāṣyam -lakṣmīnṛsiṃhamahāṣṭottarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria