Declension table of ?lakṣmīnṛsiṃhakavaca

Deva

NeuterSingularDualPlural
Nominativelakṣmīnṛsiṃhakavacam lakṣmīnṛsiṃhakavace lakṣmīnṛsiṃhakavacāni
Vocativelakṣmīnṛsiṃhakavaca lakṣmīnṛsiṃhakavace lakṣmīnṛsiṃhakavacāni
Accusativelakṣmīnṛsiṃhakavacam lakṣmīnṛsiṃhakavace lakṣmīnṛsiṃhakavacāni
Instrumentallakṣmīnṛsiṃhakavacena lakṣmīnṛsiṃhakavacābhyām lakṣmīnṛsiṃhakavacaiḥ
Dativelakṣmīnṛsiṃhakavacāya lakṣmīnṛsiṃhakavacābhyām lakṣmīnṛsiṃhakavacebhyaḥ
Ablativelakṣmīnṛsiṃhakavacāt lakṣmīnṛsiṃhakavacābhyām lakṣmīnṛsiṃhakavacebhyaḥ
Genitivelakṣmīnṛsiṃhakavacasya lakṣmīnṛsiṃhakavacayoḥ lakṣmīnṛsiṃhakavacānām
Locativelakṣmīnṛsiṃhakavace lakṣmīnṛsiṃhakavacayoḥ lakṣmīnṛsiṃhakavaceṣu

Compound lakṣmīnṛsiṃhakavaca -

Adverb -lakṣmīnṛsiṃhakavacam -lakṣmīnṛsiṃhakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria