Declension table of ?lakṣmīmandira

Deva

NeuterSingularDualPlural
Nominativelakṣmīmandiram lakṣmīmandire lakṣmīmandirāṇi
Vocativelakṣmīmandira lakṣmīmandire lakṣmīmandirāṇi
Accusativelakṣmīmandiram lakṣmīmandire lakṣmīmandirāṇi
Instrumentallakṣmīmandireṇa lakṣmīmandirābhyām lakṣmīmandiraiḥ
Dativelakṣmīmandirāya lakṣmīmandirābhyām lakṣmīmandirebhyaḥ
Ablativelakṣmīmandirāt lakṣmīmandirābhyām lakṣmīmandirebhyaḥ
Genitivelakṣmīmandirasya lakṣmīmandirayoḥ lakṣmīmandirāṇām
Locativelakṣmīmandire lakṣmīmandirayoḥ lakṣmīmandireṣu

Compound lakṣmīmandira -

Adverb -lakṣmīmandiram -lakṣmīmandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria