Declension table of ?lakṣmīkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativelakṣmīkhaṇḍaḥ lakṣmīkhaṇḍau lakṣmīkhaṇḍāḥ
Vocativelakṣmīkhaṇḍa lakṣmīkhaṇḍau lakṣmīkhaṇḍāḥ
Accusativelakṣmīkhaṇḍam lakṣmīkhaṇḍau lakṣmīkhaṇḍān
Instrumentallakṣmīkhaṇḍena lakṣmīkhaṇḍābhyām lakṣmīkhaṇḍaiḥ lakṣmīkhaṇḍebhiḥ
Dativelakṣmīkhaṇḍāya lakṣmīkhaṇḍābhyām lakṣmīkhaṇḍebhyaḥ
Ablativelakṣmīkhaṇḍāt lakṣmīkhaṇḍābhyām lakṣmīkhaṇḍebhyaḥ
Genitivelakṣmīkhaṇḍasya lakṣmīkhaṇḍayoḥ lakṣmīkhaṇḍānām
Locativelakṣmīkhaṇḍe lakṣmīkhaṇḍayoḥ lakṣmīkhaṇḍeṣu

Compound lakṣmīkhaṇḍa -

Adverb -lakṣmīkhaṇḍam -lakṣmīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria