Declension table of ?lakṣmīkavaca

Deva

NeuterSingularDualPlural
Nominativelakṣmīkavacam lakṣmīkavace lakṣmīkavacāni
Vocativelakṣmīkavaca lakṣmīkavace lakṣmīkavacāni
Accusativelakṣmīkavacam lakṣmīkavace lakṣmīkavacāni
Instrumentallakṣmīkavacena lakṣmīkavacābhyām lakṣmīkavacaiḥ
Dativelakṣmīkavacāya lakṣmīkavacābhyām lakṣmīkavacebhyaḥ
Ablativelakṣmīkavacāt lakṣmīkavacābhyām lakṣmīkavacebhyaḥ
Genitivelakṣmīkavacasya lakṣmīkavacayoḥ lakṣmīkavacānām
Locativelakṣmīkavace lakṣmīkavacayoḥ lakṣmīkavaceṣu

Compound lakṣmīkavaca -

Adverb -lakṣmīkavacam -lakṣmīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria