Declension table of ?lakṣmīkāntaśikṣā

Deva

FeminineSingularDualPlural
Nominativelakṣmīkāntaśikṣā lakṣmīkāntaśikṣe lakṣmīkāntaśikṣāḥ
Vocativelakṣmīkāntaśikṣe lakṣmīkāntaśikṣe lakṣmīkāntaśikṣāḥ
Accusativelakṣmīkāntaśikṣām lakṣmīkāntaśikṣe lakṣmīkāntaśikṣāḥ
Instrumentallakṣmīkāntaśikṣayā lakṣmīkāntaśikṣābhyām lakṣmīkāntaśikṣābhiḥ
Dativelakṣmīkāntaśikṣāyai lakṣmīkāntaśikṣābhyām lakṣmīkāntaśikṣābhyaḥ
Ablativelakṣmīkāntaśikṣāyāḥ lakṣmīkāntaśikṣābhyām lakṣmīkāntaśikṣābhyaḥ
Genitivelakṣmīkāntaśikṣāyāḥ lakṣmīkāntaśikṣayoḥ lakṣmīkāntaśikṣāṇām
Locativelakṣmīkāntaśikṣāyām lakṣmīkāntaśikṣayoḥ lakṣmīkāntaśikṣāsu

Adverb -lakṣmīkāntaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria