Declension table of ?lakṣmīkānta

Deva

MasculineSingularDualPlural
Nominativelakṣmīkāntaḥ lakṣmīkāntau lakṣmīkāntāḥ
Vocativelakṣmīkānta lakṣmīkāntau lakṣmīkāntāḥ
Accusativelakṣmīkāntam lakṣmīkāntau lakṣmīkāntān
Instrumentallakṣmīkāntena lakṣmīkāntābhyām lakṣmīkāntaiḥ lakṣmīkāntebhiḥ
Dativelakṣmīkāntāya lakṣmīkāntābhyām lakṣmīkāntebhyaḥ
Ablativelakṣmīkāntāt lakṣmīkāntābhyām lakṣmīkāntebhyaḥ
Genitivelakṣmīkāntasya lakṣmīkāntayoḥ lakṣmīkāntānām
Locativelakṣmīkānte lakṣmīkāntayoḥ lakṣmīkānteṣu

Compound lakṣmīkānta -

Adverb -lakṣmīkāntam -lakṣmīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria