Declension table of ?lakṣmīhṛdayastotra

Deva

NeuterSingularDualPlural
Nominativelakṣmīhṛdayastotram lakṣmīhṛdayastotre lakṣmīhṛdayastotrāṇi
Vocativelakṣmīhṛdayastotra lakṣmīhṛdayastotre lakṣmīhṛdayastotrāṇi
Accusativelakṣmīhṛdayastotram lakṣmīhṛdayastotre lakṣmīhṛdayastotrāṇi
Instrumentallakṣmīhṛdayastotreṇa lakṣmīhṛdayastotrābhyām lakṣmīhṛdayastotraiḥ
Dativelakṣmīhṛdayastotrāya lakṣmīhṛdayastotrābhyām lakṣmīhṛdayastotrebhyaḥ
Ablativelakṣmīhṛdayastotrāt lakṣmīhṛdayastotrābhyām lakṣmīhṛdayastotrebhyaḥ
Genitivelakṣmīhṛdayastotrasya lakṣmīhṛdayastotrayoḥ lakṣmīhṛdayastotrāṇām
Locativelakṣmīhṛdayastotre lakṣmīhṛdayastotrayoḥ lakṣmīhṛdayastotreṣu

Compound lakṣmīhṛdayastotra -

Adverb -lakṣmīhṛdayastotram -lakṣmīhṛdayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria