Declension table of ?lakṣmīhṛdaya

Deva

NeuterSingularDualPlural
Nominativelakṣmīhṛdayam lakṣmīhṛdaye lakṣmīhṛdayāni
Vocativelakṣmīhṛdaya lakṣmīhṛdaye lakṣmīhṛdayāni
Accusativelakṣmīhṛdayam lakṣmīhṛdaye lakṣmīhṛdayāni
Instrumentallakṣmīhṛdayena lakṣmīhṛdayābhyām lakṣmīhṛdayaiḥ
Dativelakṣmīhṛdayāya lakṣmīhṛdayābhyām lakṣmīhṛdayebhyaḥ
Ablativelakṣmīhṛdayāt lakṣmīhṛdayābhyām lakṣmīhṛdayebhyaḥ
Genitivelakṣmīhṛdayasya lakṣmīhṛdayayoḥ lakṣmīhṛdayānām
Locativelakṣmīhṛdaye lakṣmīhṛdayayoḥ lakṣmīhṛdayeṣu

Compound lakṣmīhṛdaya -

Adverb -lakṣmīhṛdayam -lakṣmīhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria