Declension table of ?lakṣmīdvādaśanāmamahimastotra

Deva

NeuterSingularDualPlural
Nominativelakṣmīdvādaśanāmamahimastotram lakṣmīdvādaśanāmamahimastotre lakṣmīdvādaśanāmamahimastotrāṇi
Vocativelakṣmīdvādaśanāmamahimastotra lakṣmīdvādaśanāmamahimastotre lakṣmīdvādaśanāmamahimastotrāṇi
Accusativelakṣmīdvādaśanāmamahimastotram lakṣmīdvādaśanāmamahimastotre lakṣmīdvādaśanāmamahimastotrāṇi
Instrumentallakṣmīdvādaśanāmamahimastotreṇa lakṣmīdvādaśanāmamahimastotrābhyām lakṣmīdvādaśanāmamahimastotraiḥ
Dativelakṣmīdvādaśanāmamahimastotrāya lakṣmīdvādaśanāmamahimastotrābhyām lakṣmīdvādaśanāmamahimastotrebhyaḥ
Ablativelakṣmīdvādaśanāmamahimastotrāt lakṣmīdvādaśanāmamahimastotrābhyām lakṣmīdvādaśanāmamahimastotrebhyaḥ
Genitivelakṣmīdvādaśanāmamahimastotrasya lakṣmīdvādaśanāmamahimastotrayoḥ lakṣmīdvādaśanāmamahimastotrāṇām
Locativelakṣmīdvādaśanāmamahimastotre lakṣmīdvādaśanāmamahimastotrayoḥ lakṣmīdvādaśanāmamahimastotreṣu

Compound lakṣmīdvādaśanāmamahimastotra -

Adverb -lakṣmīdvādaśanāmamahimastotram -lakṣmīdvādaśanāmamahimastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria