Declension table of ?lakṣmīdharasena

Deva

MasculineSingularDualPlural
Nominativelakṣmīdharasenaḥ lakṣmīdharasenau lakṣmīdharasenāḥ
Vocativelakṣmīdharasena lakṣmīdharasenau lakṣmīdharasenāḥ
Accusativelakṣmīdharasenam lakṣmīdharasenau lakṣmīdharasenān
Instrumentallakṣmīdharasenena lakṣmīdharasenābhyām lakṣmīdharasenaiḥ lakṣmīdharasenebhiḥ
Dativelakṣmīdharasenāya lakṣmīdharasenābhyām lakṣmīdharasenebhyaḥ
Ablativelakṣmīdharasenāt lakṣmīdharasenābhyām lakṣmīdharasenebhyaḥ
Genitivelakṣmīdharasenasya lakṣmīdharasenayoḥ lakṣmīdharasenānām
Locativelakṣmīdharasene lakṣmīdharasenayoḥ lakṣmīdharaseneṣu

Compound lakṣmīdharasena -

Adverb -lakṣmīdharasenam -lakṣmīdharasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria