Declension table of ?lakṣmīdāsa

Deva

MasculineSingularDualPlural
Nominativelakṣmīdāsaḥ lakṣmīdāsau lakṣmīdāsāḥ
Vocativelakṣmīdāsa lakṣmīdāsau lakṣmīdāsāḥ
Accusativelakṣmīdāsam lakṣmīdāsau lakṣmīdāsān
Instrumentallakṣmīdāsena lakṣmīdāsābhyām lakṣmīdāsaiḥ lakṣmīdāsebhiḥ
Dativelakṣmīdāsāya lakṣmīdāsābhyām lakṣmīdāsebhyaḥ
Ablativelakṣmīdāsāt lakṣmīdāsābhyām lakṣmīdāsebhyaḥ
Genitivelakṣmīdāsasya lakṣmīdāsayoḥ lakṣmīdāsānām
Locativelakṣmīdāse lakṣmīdāsayoḥ lakṣmīdāseṣu

Compound lakṣmīdāsa -

Adverb -lakṣmīdāsam -lakṣmīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria