Declension table of ?lakṣmībahiṣkṛtā

Deva

FeminineSingularDualPlural
Nominativelakṣmībahiṣkṛtā lakṣmībahiṣkṛte lakṣmībahiṣkṛtāḥ
Vocativelakṣmībahiṣkṛte lakṣmībahiṣkṛte lakṣmībahiṣkṛtāḥ
Accusativelakṣmībahiṣkṛtām lakṣmībahiṣkṛte lakṣmībahiṣkṛtāḥ
Instrumentallakṣmībahiṣkṛtayā lakṣmībahiṣkṛtābhyām lakṣmībahiṣkṛtābhiḥ
Dativelakṣmībahiṣkṛtāyai lakṣmībahiṣkṛtābhyām lakṣmībahiṣkṛtābhyaḥ
Ablativelakṣmībahiṣkṛtāyāḥ lakṣmībahiṣkṛtābhyām lakṣmībahiṣkṛtābhyaḥ
Genitivelakṣmībahiṣkṛtāyāḥ lakṣmībahiṣkṛtayoḥ lakṣmībahiṣkṛtānām
Locativelakṣmībahiṣkṛtāyām lakṣmībahiṣkṛtayoḥ lakṣmībahiṣkṛtāsu

Adverb -lakṣmībahiṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria