Declension table of ?lakṣmaka

Deva

MasculineSingularDualPlural
Nominativelakṣmakaḥ lakṣmakau lakṣmakāḥ
Vocativelakṣmaka lakṣmakau lakṣmakāḥ
Accusativelakṣmakam lakṣmakau lakṣmakān
Instrumentallakṣmakeṇa lakṣmakābhyām lakṣmakaiḥ lakṣmakebhiḥ
Dativelakṣmakāya lakṣmakābhyām lakṣmakebhyaḥ
Ablativelakṣmakāt lakṣmakābhyām lakṣmakebhyaḥ
Genitivelakṣmakasya lakṣmakayoḥ lakṣmakāṇām
Locativelakṣmake lakṣmakayoḥ lakṣmakeṣu

Compound lakṣmaka -

Adverb -lakṣmakam -lakṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria