Declension table of ?lakṣmaṇya

Deva

NeuterSingularDualPlural
Nominativelakṣmaṇyam lakṣmaṇye lakṣmaṇyāni
Vocativelakṣmaṇya lakṣmaṇye lakṣmaṇyāni
Accusativelakṣmaṇyam lakṣmaṇye lakṣmaṇyāni
Instrumentallakṣmaṇyena lakṣmaṇyābhyām lakṣmaṇyaiḥ
Dativelakṣmaṇyāya lakṣmaṇyābhyām lakṣmaṇyebhyaḥ
Ablativelakṣmaṇyāt lakṣmaṇyābhyām lakṣmaṇyebhyaḥ
Genitivelakṣmaṇyasya lakṣmaṇyayoḥ lakṣmaṇyānām
Locativelakṣmaṇye lakṣmaṇyayoḥ lakṣmaṇyeṣu

Compound lakṣmaṇya -

Adverb -lakṣmaṇyam -lakṣmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria