Declension table of ?lakṣmaṇotsava

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇotsavaḥ lakṣmaṇotsavau lakṣmaṇotsavāḥ
Vocativelakṣmaṇotsava lakṣmaṇotsavau lakṣmaṇotsavāḥ
Accusativelakṣmaṇotsavam lakṣmaṇotsavau lakṣmaṇotsavān
Instrumentallakṣmaṇotsavena lakṣmaṇotsavābhyām lakṣmaṇotsavaiḥ lakṣmaṇotsavebhiḥ
Dativelakṣmaṇotsavāya lakṣmaṇotsavābhyām lakṣmaṇotsavebhyaḥ
Ablativelakṣmaṇotsavāt lakṣmaṇotsavābhyām lakṣmaṇotsavebhyaḥ
Genitivelakṣmaṇotsavasya lakṣmaṇotsavayoḥ lakṣmaṇotsavānām
Locativelakṣmaṇotsave lakṣmaṇotsavayoḥ lakṣmaṇotsaveṣu

Compound lakṣmaṇotsava -

Adverb -lakṣmaṇotsavam -lakṣmaṇotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria