Declension table of ?lakṣmaṇorū_u

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇorū_uḥ lakṣmaṇorū_ū lakṣmaṇorū_avaḥ
Vocativelakṣmaṇorū_o lakṣmaṇorū_ū lakṣmaṇorū_avaḥ
Accusativelakṣmaṇorū_um lakṣmaṇorū_ū lakṣmaṇorū_ūḥ
Instrumentallakṣmaṇorū_vā lakṣmaṇorū_ubhyām lakṣmaṇorū_ubhiḥ
Dativelakṣmaṇorū_vai lakṣmaṇorū_ave lakṣmaṇorū_ubhyām lakṣmaṇorū_ubhyaḥ
Ablativelakṣmaṇorū_vāḥ lakṣmaṇorū_oḥ lakṣmaṇorū_ubhyām lakṣmaṇorū_ubhyaḥ
Genitivelakṣmaṇorū_vāḥ lakṣmaṇorū_oḥ lakṣmaṇorū_voḥ lakṣmaṇorū_ūnām
Locativelakṣmaṇorū_vām lakṣmaṇorū_au lakṣmaṇorū_voḥ lakṣmaṇorū_uṣu

Compound lakṣmaṇorū_u -

Adverb -lakṣmaṇorū_u

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria