Declension table of ?lakṣmaṇoru

Deva

NeuterSingularDualPlural
Nominativelakṣmaṇoru lakṣmaṇoruṇī lakṣmaṇorūṇi
Vocativelakṣmaṇoru lakṣmaṇoruṇī lakṣmaṇorūṇi
Accusativelakṣmaṇoru lakṣmaṇoruṇī lakṣmaṇorūṇi
Instrumentallakṣmaṇoruṇā lakṣmaṇorubhyām lakṣmaṇorubhiḥ
Dativelakṣmaṇoruṇe lakṣmaṇorubhyām lakṣmaṇorubhyaḥ
Ablativelakṣmaṇoruṇaḥ lakṣmaṇorubhyām lakṣmaṇorubhyaḥ
Genitivelakṣmaṇoruṇaḥ lakṣmaṇoruṇoḥ lakṣmaṇorūṇām
Locativelakṣmaṇoruṇi lakṣmaṇoruṇoḥ lakṣmaṇoruṣu

Compound lakṣmaṇoru -

Adverb -lakṣmaṇoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria