Declension table of ?lakṣmaṇoru

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇoruḥ lakṣmaṇorū lakṣmaṇoravaḥ
Vocativelakṣmaṇoro lakṣmaṇorū lakṣmaṇoravaḥ
Accusativelakṣmaṇorum lakṣmaṇorū lakṣmaṇorūn
Instrumentallakṣmaṇoruṇā lakṣmaṇorubhyām lakṣmaṇorubhiḥ
Dativelakṣmaṇorave lakṣmaṇorubhyām lakṣmaṇorubhyaḥ
Ablativelakṣmaṇoroḥ lakṣmaṇorubhyām lakṣmaṇorubhyaḥ
Genitivelakṣmaṇoroḥ lakṣmaṇorvoḥ lakṣmaṇorūṇām
Locativelakṣmaṇorau lakṣmaṇorvoḥ lakṣmaṇoruṣu

Compound lakṣmaṇoru -

Adverb -lakṣmaṇoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria