Declension table of ?lakṣmaṇasiṃha

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇasiṃhaḥ lakṣmaṇasiṃhau lakṣmaṇasiṃhāḥ
Vocativelakṣmaṇasiṃha lakṣmaṇasiṃhau lakṣmaṇasiṃhāḥ
Accusativelakṣmaṇasiṃham lakṣmaṇasiṃhau lakṣmaṇasiṃhān
Instrumentallakṣmaṇasiṃhena lakṣmaṇasiṃhābhyām lakṣmaṇasiṃhaiḥ lakṣmaṇasiṃhebhiḥ
Dativelakṣmaṇasiṃhāya lakṣmaṇasiṃhābhyām lakṣmaṇasiṃhebhyaḥ
Ablativelakṣmaṇasiṃhāt lakṣmaṇasiṃhābhyām lakṣmaṇasiṃhebhyaḥ
Genitivelakṣmaṇasiṃhasya lakṣmaṇasiṃhayoḥ lakṣmaṇasiṃhānām
Locativelakṣmaṇasiṃhe lakṣmaṇasiṃhayoḥ lakṣmaṇasiṃheṣu

Compound lakṣmaṇasiṃha -

Adverb -lakṣmaṇasiṃham -lakṣmaṇasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria