Declension table of lakṣmaṇasena

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇasenaḥ lakṣmaṇasenau lakṣmaṇasenāḥ
Vocativelakṣmaṇasena lakṣmaṇasenau lakṣmaṇasenāḥ
Accusativelakṣmaṇasenam lakṣmaṇasenau lakṣmaṇasenān
Instrumentallakṣmaṇasenena lakṣmaṇasenābhyām lakṣmaṇasenaiḥ lakṣmaṇasenebhiḥ
Dativelakṣmaṇasenāya lakṣmaṇasenābhyām lakṣmaṇasenebhyaḥ
Ablativelakṣmaṇasenāt lakṣmaṇasenābhyām lakṣmaṇasenebhyaḥ
Genitivelakṣmaṇasenasya lakṣmaṇasenayoḥ lakṣmaṇasenānām
Locativelakṣmaṇasene lakṣmaṇasenayoḥ lakṣmaṇaseneṣu

Compound lakṣmaṇasena -

Adverb -lakṣmaṇasenam -lakṣmaṇasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria