Declension table of ?lakṣmaṇaprasū

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇaprasūḥ lakṣmaṇaprasuvau lakṣmaṇaprasuvaḥ
Vocativelakṣmaṇaprasūḥ lakṣmaṇaprasu lakṣmaṇaprasuvau lakṣmaṇaprasuvaḥ
Accusativelakṣmaṇaprasuvam lakṣmaṇaprasuvau lakṣmaṇaprasuvaḥ
Instrumentallakṣmaṇaprasuvā lakṣmaṇaprasūbhyām lakṣmaṇaprasūbhiḥ
Dativelakṣmaṇaprasuvai lakṣmaṇaprasuve lakṣmaṇaprasūbhyām lakṣmaṇaprasūbhyaḥ
Ablativelakṣmaṇaprasuvāḥ lakṣmaṇaprasuvaḥ lakṣmaṇaprasūbhyām lakṣmaṇaprasūbhyaḥ
Genitivelakṣmaṇaprasuvāḥ lakṣmaṇaprasuvaḥ lakṣmaṇaprasuvoḥ lakṣmaṇaprasūnām lakṣmaṇaprasuvām
Locativelakṣmaṇaprasuvi lakṣmaṇaprasuvām lakṣmaṇaprasuvoḥ lakṣmaṇaprasūṣu

Compound lakṣmaṇaprasū -

Adverb -lakṣmaṇaprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria