Declension table of ?lakṣmaṇakhaṇḍapraśasti

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇakhaṇḍapraśastiḥ lakṣmaṇakhaṇḍapraśastī lakṣmaṇakhaṇḍapraśastayaḥ
Vocativelakṣmaṇakhaṇḍapraśaste lakṣmaṇakhaṇḍapraśastī lakṣmaṇakhaṇḍapraśastayaḥ
Accusativelakṣmaṇakhaṇḍapraśastim lakṣmaṇakhaṇḍapraśastī lakṣmaṇakhaṇḍapraśastīḥ
Instrumentallakṣmaṇakhaṇḍapraśastyā lakṣmaṇakhaṇḍapraśastibhyām lakṣmaṇakhaṇḍapraśastibhiḥ
Dativelakṣmaṇakhaṇḍapraśastyai lakṣmaṇakhaṇḍapraśastaye lakṣmaṇakhaṇḍapraśastibhyām lakṣmaṇakhaṇḍapraśastibhyaḥ
Ablativelakṣmaṇakhaṇḍapraśastyāḥ lakṣmaṇakhaṇḍapraśasteḥ lakṣmaṇakhaṇḍapraśastibhyām lakṣmaṇakhaṇḍapraśastibhyaḥ
Genitivelakṣmaṇakhaṇḍapraśastyāḥ lakṣmaṇakhaṇḍapraśasteḥ lakṣmaṇakhaṇḍapraśastyoḥ lakṣmaṇakhaṇḍapraśastīnām
Locativelakṣmaṇakhaṇḍapraśastyām lakṣmaṇakhaṇḍapraśastau lakṣmaṇakhaṇḍapraśastyoḥ lakṣmaṇakhaṇḍapraśastiṣu

Compound lakṣmaṇakhaṇḍapraśasti -

Adverb -lakṣmaṇakhaṇḍapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria