Declension table of ?lakṣmaṇadāsa

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇadāsaḥ lakṣmaṇadāsau lakṣmaṇadāsāḥ
Vocativelakṣmaṇadāsa lakṣmaṇadāsau lakṣmaṇadāsāḥ
Accusativelakṣmaṇadāsam lakṣmaṇadāsau lakṣmaṇadāsān
Instrumentallakṣmaṇadāsena lakṣmaṇadāsābhyām lakṣmaṇadāsaiḥ lakṣmaṇadāsebhiḥ
Dativelakṣmaṇadāsāya lakṣmaṇadāsābhyām lakṣmaṇadāsebhyaḥ
Ablativelakṣmaṇadāsāt lakṣmaṇadāsābhyām lakṣmaṇadāsebhyaḥ
Genitivelakṣmaṇadāsasya lakṣmaṇadāsayoḥ lakṣmaṇadāsānām
Locativelakṣmaṇadāse lakṣmaṇadāsayoḥ lakṣmaṇadāseṣu

Compound lakṣmaṇadāsa -

Adverb -lakṣmaṇadāsam -lakṣmaṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria