Declension table of ?lakṣmaṇacūrṇikā

Deva

FeminineSingularDualPlural
Nominativelakṣmaṇacūrṇikā lakṣmaṇacūrṇike lakṣmaṇacūrṇikāḥ
Vocativelakṣmaṇacūrṇike lakṣmaṇacūrṇike lakṣmaṇacūrṇikāḥ
Accusativelakṣmaṇacūrṇikām lakṣmaṇacūrṇike lakṣmaṇacūrṇikāḥ
Instrumentallakṣmaṇacūrṇikayā lakṣmaṇacūrṇikābhyām lakṣmaṇacūrṇikābhiḥ
Dativelakṣmaṇacūrṇikāyai lakṣmaṇacūrṇikābhyām lakṣmaṇacūrṇikābhyaḥ
Ablativelakṣmaṇacūrṇikāyāḥ lakṣmaṇacūrṇikābhyām lakṣmaṇacūrṇikābhyaḥ
Genitivelakṣmaṇacūrṇikāyāḥ lakṣmaṇacūrṇikayoḥ lakṣmaṇacūrṇikānām
Locativelakṣmaṇacūrṇikāyām lakṣmaṇacūrṇikayoḥ lakṣmaṇacūrṇikāsu

Adverb -lakṣmaṇacūrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria