Declension table of ?lakṣmaṇāditya

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇādityaḥ lakṣmaṇādityau lakṣmaṇādityāḥ
Vocativelakṣmaṇāditya lakṣmaṇādityau lakṣmaṇādityāḥ
Accusativelakṣmaṇādityam lakṣmaṇādityau lakṣmaṇādityān
Instrumentallakṣmaṇādityena lakṣmaṇādityābhyām lakṣmaṇādityaiḥ lakṣmaṇādityebhiḥ
Dativelakṣmaṇādityāya lakṣmaṇādityābhyām lakṣmaṇādityebhyaḥ
Ablativelakṣmaṇādityāt lakṣmaṇādityābhyām lakṣmaṇādityebhyaḥ
Genitivelakṣmaṇādityasya lakṣmaṇādityayoḥ lakṣmaṇādityānām
Locativelakṣmaṇāditye lakṣmaṇādityayoḥ lakṣmaṇādityeṣu

Compound lakṣmaṇāditya -

Adverb -lakṣmaṇādityam -lakṣmaṇādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria