Declension table of ?lakṣmaṇābharaṇīya

Deva

NeuterSingularDualPlural
Nominativelakṣmaṇābharaṇīyam lakṣmaṇābharaṇīye lakṣmaṇābharaṇīyāni
Vocativelakṣmaṇābharaṇīya lakṣmaṇābharaṇīye lakṣmaṇābharaṇīyāni
Accusativelakṣmaṇābharaṇīyam lakṣmaṇābharaṇīye lakṣmaṇābharaṇīyāni
Instrumentallakṣmaṇābharaṇīyena lakṣmaṇābharaṇīyābhyām lakṣmaṇābharaṇīyaiḥ
Dativelakṣmaṇābharaṇīyāya lakṣmaṇābharaṇīyābhyām lakṣmaṇābharaṇīyebhyaḥ
Ablativelakṣmaṇābharaṇīyāt lakṣmaṇābharaṇīyābhyām lakṣmaṇābharaṇīyebhyaḥ
Genitivelakṣmaṇābharaṇīyasya lakṣmaṇābharaṇīyayoḥ lakṣmaṇābharaṇīyānām
Locativelakṣmaṇābharaṇīye lakṣmaṇābharaṇīyayoḥ lakṣmaṇābharaṇīyeṣu

Compound lakṣmaṇābharaṇīya -

Adverb -lakṣmaṇābharaṇīyam -lakṣmaṇābharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria