Declension table of lakṣmaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣmaṇam lakṣmaṇe lakṣmaṇāni
Vocativelakṣmaṇa lakṣmaṇe lakṣmaṇāni
Accusativelakṣmaṇam lakṣmaṇe lakṣmaṇāni
Instrumentallakṣmaṇena lakṣmaṇābhyām lakṣmaṇaiḥ
Dativelakṣmaṇāya lakṣmaṇābhyām lakṣmaṇebhyaḥ
Ablativelakṣmaṇāt lakṣmaṇābhyām lakṣmaṇebhyaḥ
Genitivelakṣmaṇasya lakṣmaṇayoḥ lakṣmaṇānām
Locativelakṣmaṇe lakṣmaṇayoḥ lakṣmaṇeṣu

Compound lakṣmaṇa -

Adverb -lakṣmaṇam -lakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria