Declension table of ?lakṣitavya

Deva

MasculineSingularDualPlural
Nominativelakṣitavyaḥ lakṣitavyau lakṣitavyāḥ
Vocativelakṣitavya lakṣitavyau lakṣitavyāḥ
Accusativelakṣitavyam lakṣitavyau lakṣitavyān
Instrumentallakṣitavyena lakṣitavyābhyām lakṣitavyaiḥ lakṣitavyebhiḥ
Dativelakṣitavyāya lakṣitavyābhyām lakṣitavyebhyaḥ
Ablativelakṣitavyāt lakṣitavyābhyām lakṣitavyebhyaḥ
Genitivelakṣitavyasya lakṣitavyayoḥ lakṣitavyānām
Locativelakṣitavye lakṣitavyayoḥ lakṣitavyeṣu

Compound lakṣitavya -

Adverb -lakṣitavyam -lakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria