Declension table of ?lakṣitatva

Deva

NeuterSingularDualPlural
Nominativelakṣitatvam lakṣitatve lakṣitatvāni
Vocativelakṣitatva lakṣitatve lakṣitatvāni
Accusativelakṣitatvam lakṣitatve lakṣitatvāni
Instrumentallakṣitatvena lakṣitatvābhyām lakṣitatvaiḥ
Dativelakṣitatvāya lakṣitatvābhyām lakṣitatvebhyaḥ
Ablativelakṣitatvāt lakṣitatvābhyām lakṣitatvebhyaḥ
Genitivelakṣitatvasya lakṣitatvayoḥ lakṣitatvānām
Locativelakṣitatve lakṣitatvayoḥ lakṣitatveṣu

Compound lakṣitatva -

Adverb -lakṣitatvam -lakṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria