Declension table of ?lakṣitalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativelakṣitalakṣaṇā lakṣitalakṣaṇe lakṣitalakṣaṇāḥ
Vocativelakṣitalakṣaṇe lakṣitalakṣaṇe lakṣitalakṣaṇāḥ
Accusativelakṣitalakṣaṇām lakṣitalakṣaṇe lakṣitalakṣaṇāḥ
Instrumentallakṣitalakṣaṇayā lakṣitalakṣaṇābhyām lakṣitalakṣaṇābhiḥ
Dativelakṣitalakṣaṇāyai lakṣitalakṣaṇābhyām lakṣitalakṣaṇābhyaḥ
Ablativelakṣitalakṣaṇāyāḥ lakṣitalakṣaṇābhyām lakṣitalakṣaṇābhyaḥ
Genitivelakṣitalakṣaṇāyāḥ lakṣitalakṣaṇayoḥ lakṣitalakṣaṇānām
Locativelakṣitalakṣaṇāyām lakṣitalakṣaṇayoḥ lakṣitalakṣaṇāsu

Adverb -lakṣitalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria