Declension table of ?lakṣeśa

Deva

MasculineSingularDualPlural
Nominativelakṣeśaḥ lakṣeśau lakṣeśāḥ
Vocativelakṣeśa lakṣeśau lakṣeśāḥ
Accusativelakṣeśam lakṣeśau lakṣeśān
Instrumentallakṣeśena lakṣeśābhyām lakṣeśaiḥ lakṣeśebhiḥ
Dativelakṣeśāya lakṣeśābhyām lakṣeśebhyaḥ
Ablativelakṣeśāt lakṣeśābhyām lakṣeśebhyaḥ
Genitivelakṣeśasya lakṣeśayoḥ lakṣeśānām
Locativelakṣeśe lakṣeśayoḥ lakṣeśeṣu

Compound lakṣeśa -

Adverb -lakṣeśam -lakṣeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria