Declension table of ?lakṣavedhinī

Deva

FeminineSingularDualPlural
Nominativelakṣavedhinī lakṣavedhinyau lakṣavedhinyaḥ
Vocativelakṣavedhini lakṣavedhinyau lakṣavedhinyaḥ
Accusativelakṣavedhinīm lakṣavedhinyau lakṣavedhinīḥ
Instrumentallakṣavedhinyā lakṣavedhinībhyām lakṣavedhinībhiḥ
Dativelakṣavedhinyai lakṣavedhinībhyām lakṣavedhinībhyaḥ
Ablativelakṣavedhinyāḥ lakṣavedhinībhyām lakṣavedhinībhyaḥ
Genitivelakṣavedhinyāḥ lakṣavedhinyoḥ lakṣavedhinīnām
Locativelakṣavedhinyām lakṣavedhinyoḥ lakṣavedhinīṣu

Compound lakṣavedhini - lakṣavedhinī -

Adverb -lakṣavedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria