Declension table of ?lakṣavedhin

Deva

MasculineSingularDualPlural
Nominativelakṣavedhī lakṣavedhinau lakṣavedhinaḥ
Vocativelakṣavedhin lakṣavedhinau lakṣavedhinaḥ
Accusativelakṣavedhinam lakṣavedhinau lakṣavedhinaḥ
Instrumentallakṣavedhinā lakṣavedhibhyām lakṣavedhibhiḥ
Dativelakṣavedhine lakṣavedhibhyām lakṣavedhibhyaḥ
Ablativelakṣavedhinaḥ lakṣavedhibhyām lakṣavedhibhyaḥ
Genitivelakṣavedhinaḥ lakṣavedhinoḥ lakṣavedhinām
Locativelakṣavedhini lakṣavedhinoḥ lakṣavedhiṣu

Compound lakṣavedhi -

Adverb -lakṣavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria