Declension table of ?lakṣavartyudyāpanavidhāna

Deva

NeuterSingularDualPlural
Nominativelakṣavartyudyāpanavidhānam lakṣavartyudyāpanavidhāne lakṣavartyudyāpanavidhānāni
Vocativelakṣavartyudyāpanavidhāna lakṣavartyudyāpanavidhāne lakṣavartyudyāpanavidhānāni
Accusativelakṣavartyudyāpanavidhānam lakṣavartyudyāpanavidhāne lakṣavartyudyāpanavidhānāni
Instrumentallakṣavartyudyāpanavidhānena lakṣavartyudyāpanavidhānābhyām lakṣavartyudyāpanavidhānaiḥ
Dativelakṣavartyudyāpanavidhānāya lakṣavartyudyāpanavidhānābhyām lakṣavartyudyāpanavidhānebhyaḥ
Ablativelakṣavartyudyāpanavidhānāt lakṣavartyudyāpanavidhānābhyām lakṣavartyudyāpanavidhānebhyaḥ
Genitivelakṣavartyudyāpanavidhānasya lakṣavartyudyāpanavidhānayoḥ lakṣavartyudyāpanavidhānānām
Locativelakṣavartyudyāpanavidhāne lakṣavartyudyāpanavidhānayoḥ lakṣavartyudyāpanavidhāneṣu

Compound lakṣavartyudyāpanavidhāna -

Adverb -lakṣavartyudyāpanavidhānam -lakṣavartyudyāpanavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria