Declension table of ?lakṣavartivrata

Deva

NeuterSingularDualPlural
Nominativelakṣavartivratam lakṣavartivrate lakṣavartivratāni
Vocativelakṣavartivrata lakṣavartivrate lakṣavartivratāni
Accusativelakṣavartivratam lakṣavartivrate lakṣavartivratāni
Instrumentallakṣavartivratena lakṣavartivratābhyām lakṣavartivrataiḥ
Dativelakṣavartivratāya lakṣavartivratābhyām lakṣavartivratebhyaḥ
Ablativelakṣavartivratāt lakṣavartivratābhyām lakṣavartivratebhyaḥ
Genitivelakṣavartivratasya lakṣavartivratayoḥ lakṣavartivratānām
Locativelakṣavartivrate lakṣavartivratayoḥ lakṣavartivrateṣu

Compound lakṣavartivrata -

Adverb -lakṣavartivratam -lakṣavartivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria