Declension table of ?lakṣatulasīvratodyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣatulasīvratodyāpanam lakṣatulasīvratodyāpane lakṣatulasīvratodyāpanāni
Vocativelakṣatulasīvratodyāpana lakṣatulasīvratodyāpane lakṣatulasīvratodyāpanāni
Accusativelakṣatulasīvratodyāpanam lakṣatulasīvratodyāpane lakṣatulasīvratodyāpanāni
Instrumentallakṣatulasīvratodyāpanena lakṣatulasīvratodyāpanābhyām lakṣatulasīvratodyāpanaiḥ
Dativelakṣatulasīvratodyāpanāya lakṣatulasīvratodyāpanābhyām lakṣatulasīvratodyāpanebhyaḥ
Ablativelakṣatulasīvratodyāpanāt lakṣatulasīvratodyāpanābhyām lakṣatulasīvratodyāpanebhyaḥ
Genitivelakṣatulasīvratodyāpanasya lakṣatulasīvratodyāpanayoḥ lakṣatulasīvratodyāpanānām
Locativelakṣatulasīvratodyāpane lakṣatulasīvratodyāpanayoḥ lakṣatulasīvratodyāpaneṣu

Compound lakṣatulasīvratodyāpana -

Adverb -lakṣatulasīvratodyāpanam -lakṣatulasīvratodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria