Declension table of ?lakṣatā

Deva

FeminineSingularDualPlural
Nominativelakṣatā lakṣate lakṣatāḥ
Vocativelakṣate lakṣate lakṣatāḥ
Accusativelakṣatām lakṣate lakṣatāḥ
Instrumentallakṣatayā lakṣatābhyām lakṣatābhiḥ
Dativelakṣatāyai lakṣatābhyām lakṣatābhyaḥ
Ablativelakṣatāyāḥ lakṣatābhyām lakṣatābhyaḥ
Genitivelakṣatāyāḥ lakṣatayoḥ lakṣatānām
Locativelakṣatāyām lakṣatayoḥ lakṣatāsu

Adverb -lakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria